Declension table of ?śeṭanīya

Deva

NeuterSingularDualPlural
Nominativeśeṭanīyam śeṭanīye śeṭanīyāni
Vocativeśeṭanīya śeṭanīye śeṭanīyāni
Accusativeśeṭanīyam śeṭanīye śeṭanīyāni
Instrumentalśeṭanīyena śeṭanīyābhyām śeṭanīyaiḥ
Dativeśeṭanīyāya śeṭanīyābhyām śeṭanīyebhyaḥ
Ablativeśeṭanīyāt śeṭanīyābhyām śeṭanīyebhyaḥ
Genitiveśeṭanīyasya śeṭanīyayoḥ śeṭanīyānām
Locativeśeṭanīye śeṭanīyayoḥ śeṭanīyeṣu

Compound śeṭanīya -

Adverb -śeṭanīyam -śeṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria