Declension table of śiṭyamāna

Deva

NeuterSingularDualPlural
Nominativeśiṭyamānam śiṭyamāne śiṭyamānāni
Vocativeśiṭyamāna śiṭyamāne śiṭyamānāni
Accusativeśiṭyamānam śiṭyamāne śiṭyamānāni
Instrumentalśiṭyamānena śiṭyamānābhyām śiṭyamānaiḥ
Dativeśiṭyamānāya śiṭyamānābhyām śiṭyamānebhyaḥ
Ablativeśiṭyamānāt śiṭyamānābhyām śiṭyamānebhyaḥ
Genitiveśiṭyamānasya śiṭyamānayoḥ śiṭyamānānām
Locativeśiṭyamāne śiṭyamānayoḥ śiṭyamāneṣu

Compound śiṭyamāna -

Adverb -śiṭyamānam -śiṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria