तिङन्तावली ?शिट्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमशेटति शेटतः शेटन्ति
मध्यमशेटसि शेटथः शेटथ
उत्तमशेटामि शेटावः शेटामः


आत्मनेपदेएकद्विबहु
प्रथमशेटते शेटेते शेटन्ते
मध्यमशेटसे शेटेथे शेटध्वे
उत्तमशेटे शेटावहे शेटामहे


कर्मणिएकद्विबहु
प्रथमशिट्यते शिट्येते शिट्यन्ते
मध्यमशिट्यसे शिट्येथे शिट्यध्वे
उत्तमशिट्ये शिट्यावहे शिट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअशेटत् अशेटताम् अशेटन्
मध्यमअशेटः अशेटतम् अशेटत
उत्तमअशेटम् अशेटाव अशेटाम


आत्मनेपदेएकद्विबहु
प्रथमअशेटत अशेटेताम् अशेटन्त
मध्यमअशेटथाः अशेटेथाम् अशेटध्वम्
उत्तमअशेटे अशेटावहि अशेटामहि


कर्मणिएकद्विबहु
प्रथमअशिट्यत अशिट्येताम् अशिट्यन्त
मध्यमअशिट्यथाः अशिट्येथाम् अशिट्यध्वम्
उत्तमअशिट्ये अशिट्यावहि अशिट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमशेटेत् शेटेताम् शेटेयुः
मध्यमशेटेः शेटेतम् शेटेत
उत्तमशेटेयम् शेटेव शेटेम


आत्मनेपदेएकद्विबहु
प्रथमशेटेत शेटेयाताम् शेटेरन्
मध्यमशेटेथाः शेटेयाथाम् शेटेध्वम्
उत्तमशेटेय शेटेवहि शेटेमहि


कर्मणिएकद्विबहु
प्रथमशिट्येत शिट्येयाताम् शिट्येरन्
मध्यमशिट्येथाः शिट्येयाथाम् शिट्येध्वम्
उत्तमशिट्येय शिट्येवहि शिट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमशेटतु शेटताम् शेटन्तु
मध्यमशेट शेटतम् शेटत
उत्तमशेटानि शेटाव शेटाम


आत्मनेपदेएकद्विबहु
प्रथमशेटताम् शेटेताम् शेटन्ताम्
मध्यमशेटस्व शेटेथाम् शेटध्वम्
उत्तमशेटै शेटावहै शेटामहै


कर्मणिएकद्विबहु
प्रथमशिट्यताम् शिट्येताम् शिट्यन्ताम्
मध्यमशिट्यस्व शिट्येथाम् शिट्यध्वम्
उत्तमशिट्यै शिट्यावहै शिट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमशेटिष्यति शेटिष्यतः शेटिष्यन्ति
मध्यमशेटिष्यसि शेटिष्यथः शेटिष्यथ
उत्तमशेटिष्यामि शेटिष्यावः शेटिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमशेटिष्यते शेटिष्येते शेटिष्यन्ते
मध्यमशेटिष्यसे शेटिष्येथे शेटिष्यध्वे
उत्तमशेटिष्ये शेटिष्यावहे शेटिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमशेटिता शेटितारौ शेटितारः
मध्यमशेटितासि शेटितास्थः शेटितास्थ
उत्तमशेटितास्मि शेटितास्वः शेटितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमशिशेट शिशिटतुः शिशिटुः
मध्यमशिशेटिथ शिशिटथुः शिशिट
उत्तमशिशेट शिशिटिव शिशिटिम


आत्मनेपदेएकद्विबहु
प्रथमशिशिटे शिशिटाते शिशिटिरे
मध्यमशिशिटिषे शिशिटाथे शिशिटिध्वे
उत्तमशिशिटे शिशिटिवहे शिशिटिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमशिट्यात् शिट्यास्ताम् शिट्यासुः
मध्यमशिट्याः शिट्यास्तम् शिट्यास्त
उत्तमशिट्यासम् शिट्यास्व शिट्यास्म

कृदन्त

क्त
शिट्ट m. n. शिट्टा f.

क्तवतु
शिट्टवत् m. n. शिट्टवती f.

शतृ
शेटत् m. n. शेटन्ती f.

शानच्
शेटमान m. n. शेटमाना f.

शानच् कर्मणि
शिट्यमान m. n. शिट्यमाना f.

लुडादेश पर
शेटिष्यत् m. n. शेटिष्यन्ती f.

लुडादेश आत्म
शेटिष्यमाण m. n. शेटिष्यमाणा f.

तव्य
शेटितव्य m. n. शेटितव्या f.

यत्
शेट्य m. n. शेट्या f.

अनीयर्
शेटनीय m. n. शेटनीया f.

लिडादेश पर
शिशिट्वस् m. n. शिशिटुषी f.

लिडादेश आत्म
शिशिटान m. n. शिशिटाना f.

अव्यय

तुमुन्
शेटितुम्

क्त्वा
शिट्ट्वा

ल्यप्
॰शिट्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria