Declension table of ?śiśiṭāna

Deva

MasculineSingularDualPlural
Nominativeśiśiṭānaḥ śiśiṭānau śiśiṭānāḥ
Vocativeśiśiṭāna śiśiṭānau śiśiṭānāḥ
Accusativeśiśiṭānam śiśiṭānau śiśiṭānān
Instrumentalśiśiṭānena śiśiṭānābhyām śiśiṭānaiḥ śiśiṭānebhiḥ
Dativeśiśiṭānāya śiśiṭānābhyām śiśiṭānebhyaḥ
Ablativeśiśiṭānāt śiśiṭānābhyām śiśiṭānebhyaḥ
Genitiveśiśiṭānasya śiśiṭānayoḥ śiśiṭānānām
Locativeśiśiṭāne śiśiṭānayoḥ śiśiṭāneṣu

Compound śiśiṭāna -

Adverb -śiśiṭānam -śiśiṭānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria