Declension table of ?śiśiṭānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śiśiṭānaḥ | śiśiṭānau | śiśiṭānāḥ |
Vocative | śiśiṭāna | śiśiṭānau | śiśiṭānāḥ |
Accusative | śiśiṭānam | śiśiṭānau | śiśiṭānān |
Instrumental | śiśiṭānena | śiśiṭānābhyām | śiśiṭānaiḥ śiśiṭānebhiḥ |
Dative | śiśiṭānāya | śiśiṭānābhyām | śiśiṭānebhyaḥ |
Ablative | śiśiṭānāt | śiśiṭānābhyām | śiśiṭānebhyaḥ |
Genitive | śiśiṭānasya | śiśiṭānayoḥ | śiśiṭānānām |
Locative | śiśiṭāne | śiśiṭānayoḥ | śiśiṭāneṣu |