Declension table of śiśiṭāna

Deva

MasculineSingularDualPlural
Nominativeśiśiṭānaḥ śiśiṭānau śiśiṭānāḥ
Vocativeśiśiṭāna śiśiṭānau śiśiṭānāḥ
Accusativeśiśiṭānam śiśiṭānau śiśiṭānān
Instrumentalśiśiṭānena śiśiṭānābhyām śiśiṭānaiḥ
Dativeśiśiṭānāya śiśiṭānābhyām śiśiṭānebhyaḥ
Ablativeśiśiṭānāt śiśiṭānābhyām śiśiṭānebhyaḥ
Genitiveśiśiṭānasya śiśiṭānayoḥ śiśiṭānānām
Locativeśiśiṭāne śiśiṭānayoḥ śiśiṭāneṣu

Compound śiśiṭāna -

Adverb -śiśiṭānam -śiśiṭānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria