Declension table of ?śiṭṭavatī

Deva

FeminineSingularDualPlural
Nominativeśiṭṭavatī śiṭṭavatyau śiṭṭavatyaḥ
Vocativeśiṭṭavati śiṭṭavatyau śiṭṭavatyaḥ
Accusativeśiṭṭavatīm śiṭṭavatyau śiṭṭavatīḥ
Instrumentalśiṭṭavatyā śiṭṭavatībhyām śiṭṭavatībhiḥ
Dativeśiṭṭavatyai śiṭṭavatībhyām śiṭṭavatībhyaḥ
Ablativeśiṭṭavatyāḥ śiṭṭavatībhyām śiṭṭavatībhyaḥ
Genitiveśiṭṭavatyāḥ śiṭṭavatyoḥ śiṭṭavatīnām
Locativeśiṭṭavatyām śiṭṭavatyoḥ śiṭṭavatīṣu

Compound śiṭṭavati - śiṭṭavatī -

Adverb -śiṭṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria