Declension table of ?śiṭṭavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śiṭṭavatī | śiṭṭavatyau | śiṭṭavatyaḥ |
Vocative | śiṭṭavati | śiṭṭavatyau | śiṭṭavatyaḥ |
Accusative | śiṭṭavatīm | śiṭṭavatyau | śiṭṭavatīḥ |
Instrumental | śiṭṭavatyā | śiṭṭavatībhyām | śiṭṭavatībhiḥ |
Dative | śiṭṭavatyai | śiṭṭavatībhyām | śiṭṭavatībhyaḥ |
Ablative | śiṭṭavatyāḥ | śiṭṭavatībhyām | śiṭṭavatībhyaḥ |
Genitive | śiṭṭavatyāḥ | śiṭṭavatyoḥ | śiṭṭavatīnām |
Locative | śiṭṭavatyām | śiṭṭavatyoḥ | śiṭṭavatīṣu |