Declension table of ?śeṭantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śeṭantī | śeṭantyau | śeṭantyaḥ |
Vocative | śeṭanti | śeṭantyau | śeṭantyaḥ |
Accusative | śeṭantīm | śeṭantyau | śeṭantīḥ |
Instrumental | śeṭantyā | śeṭantībhyām | śeṭantībhiḥ |
Dative | śeṭantyai | śeṭantībhyām | śeṭantībhyaḥ |
Ablative | śeṭantyāḥ | śeṭantībhyām | śeṭantībhyaḥ |
Genitive | śeṭantyāḥ | śeṭantyoḥ | śeṭantīnām |
Locative | śeṭantyām | śeṭantyoḥ | śeṭantīṣu |