Declension table of ?śeṭanīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śeṭanīyaḥ | śeṭanīyau | śeṭanīyāḥ |
Vocative | śeṭanīya | śeṭanīyau | śeṭanīyāḥ |
Accusative | śeṭanīyam | śeṭanīyau | śeṭanīyān |
Instrumental | śeṭanīyena | śeṭanīyābhyām | śeṭanīyaiḥ śeṭanīyebhiḥ |
Dative | śeṭanīyāya | śeṭanīyābhyām | śeṭanīyebhyaḥ |
Ablative | śeṭanīyāt | śeṭanīyābhyām | śeṭanīyebhyaḥ |
Genitive | śeṭanīyasya | śeṭanīyayoḥ | śeṭanīyānām |
Locative | śeṭanīye | śeṭanīyayoḥ | śeṭanīyeṣu |