Declension table of ?śeṭanīya

Deva

MasculineSingularDualPlural
Nominativeśeṭanīyaḥ śeṭanīyau śeṭanīyāḥ
Vocativeśeṭanīya śeṭanīyau śeṭanīyāḥ
Accusativeśeṭanīyam śeṭanīyau śeṭanīyān
Instrumentalśeṭanīyena śeṭanīyābhyām śeṭanīyaiḥ śeṭanīyebhiḥ
Dativeśeṭanīyāya śeṭanīyābhyām śeṭanīyebhyaḥ
Ablativeśeṭanīyāt śeṭanīyābhyām śeṭanīyebhyaḥ
Genitiveśeṭanīyasya śeṭanīyayoḥ śeṭanīyānām
Locativeśeṭanīye śeṭanīyayoḥ śeṭanīyeṣu

Compound śeṭanīya -

Adverb -śeṭanīyam -śeṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria