Declension table of ?śiśiṭāna

Deva

NeuterSingularDualPlural
Nominativeśiśiṭānam śiśiṭāne śiśiṭānāni
Vocativeśiśiṭāna śiśiṭāne śiśiṭānāni
Accusativeśiśiṭānam śiśiṭāne śiśiṭānāni
Instrumentalśiśiṭānena śiśiṭānābhyām śiśiṭānaiḥ
Dativeśiśiṭānāya śiśiṭānābhyām śiśiṭānebhyaḥ
Ablativeśiśiṭānāt śiśiṭānābhyām śiśiṭānebhyaḥ
Genitiveśiśiṭānasya śiśiṭānayoḥ śiśiṭānānām
Locativeśiśiṭāne śiśiṭānayoḥ śiśiṭāneṣu

Compound śiśiṭāna -

Adverb -śiśiṭānam -śiśiṭānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria