Declension table of ?śiśiṭānāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śiśiṭānā | śiśiṭāne | śiśiṭānāḥ |
Vocative | śiśiṭāne | śiśiṭāne | śiśiṭānāḥ |
Accusative | śiśiṭānām | śiśiṭāne | śiśiṭānāḥ |
Instrumental | śiśiṭānayā | śiśiṭānābhyām | śiśiṭānābhiḥ |
Dative | śiśiṭānāyai | śiśiṭānābhyām | śiśiṭānābhyaḥ |
Ablative | śiśiṭānāyāḥ | śiśiṭānābhyām | śiśiṭānābhyaḥ |
Genitive | śiśiṭānāyāḥ | śiśiṭānayoḥ | śiśiṭānānām |
Locative | śiśiṭānāyām | śiśiṭānayoḥ | śiśiṭānāsu |