Declension table of śiṭṭa

Deva

MasculineSingularDualPlural
Nominativeśiṭṭaḥ śiṭṭau śiṭṭāḥ
Vocativeśiṭṭa śiṭṭau śiṭṭāḥ
Accusativeśiṭṭam śiṭṭau śiṭṭān
Instrumentalśiṭṭena śiṭṭābhyām śiṭṭaiḥ
Dativeśiṭṭāya śiṭṭābhyām śiṭṭebhyaḥ
Ablativeśiṭṭāt śiṭṭābhyām śiṭṭebhyaḥ
Genitiveśiṭṭasya śiṭṭayoḥ śiṭṭānām
Locativeśiṭṭe śiṭṭayoḥ śiṭṭeṣu

Compound śiṭṭa -

Adverb -śiṭṭam -śiṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria