Declension table of ?śeṭamānāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śeṭamānā | śeṭamāne | śeṭamānāḥ |
Vocative | śeṭamāne | śeṭamāne | śeṭamānāḥ |
Accusative | śeṭamānām | śeṭamāne | śeṭamānāḥ |
Instrumental | śeṭamānayā | śeṭamānābhyām | śeṭamānābhiḥ |
Dative | śeṭamānāyai | śeṭamānābhyām | śeṭamānābhyaḥ |
Ablative | śeṭamānāyāḥ | śeṭamānābhyām | śeṭamānābhyaḥ |
Genitive | śeṭamānāyāḥ | śeṭamānayoḥ | śeṭamānānām |
Locative | śeṭamānāyām | śeṭamānayoḥ | śeṭamānāsu |