Declension table of ?śeṭitavyā

Deva

FeminineSingularDualPlural
Nominativeśeṭitavyā śeṭitavye śeṭitavyāḥ
Vocativeśeṭitavye śeṭitavye śeṭitavyāḥ
Accusativeśeṭitavyām śeṭitavye śeṭitavyāḥ
Instrumentalśeṭitavyayā śeṭitavyābhyām śeṭitavyābhiḥ
Dativeśeṭitavyāyai śeṭitavyābhyām śeṭitavyābhyaḥ
Ablativeśeṭitavyāyāḥ śeṭitavyābhyām śeṭitavyābhyaḥ
Genitiveśeṭitavyāyāḥ śeṭitavyayoḥ śeṭitavyānām
Locativeśeṭitavyāyām śeṭitavyayoḥ śeṭitavyāsu

Adverb -śeṭitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria