Declension table of śeṭitavyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śeṭitavyā | śeṭitavye | śeṭitavyāḥ |
Vocative | śeṭitavye | śeṭitavye | śeṭitavyāḥ |
Accusative | śeṭitavyām | śeṭitavye | śeṭitavyāḥ |
Instrumental | śeṭitavyayā | śeṭitavyābhyām | śeṭitavyābhiḥ |
Dative | śeṭitavyāyai | śeṭitavyābhyām | śeṭitavyābhyaḥ |
Ablative | śeṭitavyāyāḥ | śeṭitavyābhyām | śeṭitavyābhyaḥ |
Genitive | śeṭitavyāyāḥ | śeṭitavyayoḥ | śeṭitavyānām |
Locative | śeṭitavyāyām | śeṭitavyayoḥ | śeṭitavyāsu |