Declension table of ?śiṭṭavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śiṭṭavat | śiṭṭavantī śiṭṭavatī | śiṭṭavanti |
Vocative | śiṭṭavat | śiṭṭavantī śiṭṭavatī | śiṭṭavanti |
Accusative | śiṭṭavat | śiṭṭavantī śiṭṭavatī | śiṭṭavanti |
Instrumental | śiṭṭavatā | śiṭṭavadbhyām | śiṭṭavadbhiḥ |
Dative | śiṭṭavate | śiṭṭavadbhyām | śiṭṭavadbhyaḥ |
Ablative | śiṭṭavataḥ | śiṭṭavadbhyām | śiṭṭavadbhyaḥ |
Genitive | śiṭṭavataḥ | śiṭṭavatoḥ | śiṭṭavatām |
Locative | śiṭṭavati | śiṭṭavatoḥ | śiṭṭavatsu |