Declension table of ?śeṭiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśeṭiṣyamāṇā śeṭiṣyamāṇe śeṭiṣyamāṇāḥ
Vocativeśeṭiṣyamāṇe śeṭiṣyamāṇe śeṭiṣyamāṇāḥ
Accusativeśeṭiṣyamāṇām śeṭiṣyamāṇe śeṭiṣyamāṇāḥ
Instrumentalśeṭiṣyamāṇayā śeṭiṣyamāṇābhyām śeṭiṣyamāṇābhiḥ
Dativeśeṭiṣyamāṇāyai śeṭiṣyamāṇābhyām śeṭiṣyamāṇābhyaḥ
Ablativeśeṭiṣyamāṇāyāḥ śeṭiṣyamāṇābhyām śeṭiṣyamāṇābhyaḥ
Genitiveśeṭiṣyamāṇāyāḥ śeṭiṣyamāṇayoḥ śeṭiṣyamāṇānām
Locativeśeṭiṣyamāṇāyām śeṭiṣyamāṇayoḥ śeṭiṣyamāṇāsu

Adverb -śeṭiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria