Declension table of ?śeṭiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śeṭiṣyamāṇā | śeṭiṣyamāṇe | śeṭiṣyamāṇāḥ |
Vocative | śeṭiṣyamāṇe | śeṭiṣyamāṇe | śeṭiṣyamāṇāḥ |
Accusative | śeṭiṣyamāṇām | śeṭiṣyamāṇe | śeṭiṣyamāṇāḥ |
Instrumental | śeṭiṣyamāṇayā | śeṭiṣyamāṇābhyām | śeṭiṣyamāṇābhiḥ |
Dative | śeṭiṣyamāṇāyai | śeṭiṣyamāṇābhyām | śeṭiṣyamāṇābhyaḥ |
Ablative | śeṭiṣyamāṇāyāḥ | śeṭiṣyamāṇābhyām | śeṭiṣyamāṇābhyaḥ |
Genitive | śeṭiṣyamāṇāyāḥ | śeṭiṣyamāṇayoḥ | śeṭiṣyamāṇānām |
Locative | śeṭiṣyamāṇāyām | śeṭiṣyamāṇayoḥ | śeṭiṣyamāṇāsu |