Declension table of śiṭṭavat

Deva

MasculineSingularDualPlural
Nominativeśiṭṭavān śiṭṭavantau śiṭṭavantaḥ
Vocativeśiṭṭavan śiṭṭavantau śiṭṭavantaḥ
Accusativeśiṭṭavantam śiṭṭavantau śiṭṭavataḥ
Instrumentalśiṭṭavatā śiṭṭavadbhyām śiṭṭavadbhiḥ
Dativeśiṭṭavate śiṭṭavadbhyām śiṭṭavadbhyaḥ
Ablativeśiṭṭavataḥ śiṭṭavadbhyām śiṭṭavadbhyaḥ
Genitiveśiṭṭavataḥ śiṭṭavatoḥ śiṭṭavatām
Locativeśiṭṭavati śiṭṭavatoḥ śiṭṭavatsu

Compound śiṭṭavat -

Adverb -śiṭṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria