Declension table of ?śiṭṭa

Deva

NeuterSingularDualPlural
Nominativeśiṭṭam śiṭṭe śiṭṭāni
Vocativeśiṭṭa śiṭṭe śiṭṭāni
Accusativeśiṭṭam śiṭṭe śiṭṭāni
Instrumentalśiṭṭena śiṭṭābhyām śiṭṭaiḥ
Dativeśiṭṭāya śiṭṭābhyām śiṭṭebhyaḥ
Ablativeśiṭṭāt śiṭṭābhyām śiṭṭebhyaḥ
Genitiveśiṭṭasya śiṭṭayoḥ śiṭṭānām
Locativeśiṭṭe śiṭṭayoḥ śiṭṭeṣu

Compound śiṭṭa -

Adverb -śiṭṭam -śiṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria