Conjugation tables of tij

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstteje tejāvahe tejāmahe
Secondtejase tejethe tejadhve
Thirdtejate tejete tejante


PassiveSingularDualPlural
Firsttijye tijyāvahe tijyāmahe
Secondtijyase tijyethe tijyadhve
Thirdtijyate tijyete tijyante


Imperfect

MiddleSingularDualPlural
Firstateje atejāvahi atejāmahi
Secondatejathāḥ atejethām atejadhvam
Thirdatejata atejetām atejanta


PassiveSingularDualPlural
Firstatijye atijyāvahi atijyāmahi
Secondatijyathāḥ atijyethām atijyadhvam
Thirdatijyata atijyetām atijyanta


Optative

MiddleSingularDualPlural
Firsttejeya tejevahi tejemahi
Secondtejethāḥ tejeyāthām tejedhvam
Thirdtejeta tejeyātām tejeran


PassiveSingularDualPlural
Firsttijyeya tijyevahi tijyemahi
Secondtijyethāḥ tijyeyāthām tijyedhvam
Thirdtijyeta tijyeyātām tijyeran


Imperative

MiddleSingularDualPlural
Firsttejai tejāvahai tejāmahai
Secondtejasva tejethām tejadhvam
Thirdtejatām tejetām tejantām


PassiveSingularDualPlural
Firsttijyai tijyāvahai tijyāmahai
Secondtijyasva tijyethām tijyadhvam
Thirdtijyatām tijyetām tijyantām


Future

MiddleSingularDualPlural
Firsttejiṣye tejiṣyāvahe tejiṣyāmahe
Secondtejiṣyase tejiṣyethe tejiṣyadhve
Thirdtejiṣyate tejiṣyete tejiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttejitāsmi tejitāsvaḥ tejitāsmaḥ
Secondtejitāsi tejitāsthaḥ tejitāstha
Thirdtejitā tejitārau tejitāraḥ


Perfect

MiddleSingularDualPlural
Firsttitije titijivahe titijimahe
Secondtitijiṣe titijāthe titijidhve
Thirdtitije titijāte titijire


Benedictive

ActiveSingularDualPlural
Firsttijyāsam tijyāsva tijyāsma
Secondtijyāḥ tijyāstam tijyāsta
Thirdtijyāt tijyāstām tijyāsuḥ

Participles

Past Passive Participle
tikta m. n. tiktā f.

Past Active Participle
tiktavat m. n. tiktavatī f.

Present Middle Participle
tejamāna m. n. tejamānā f.

Present Passive Participle
tijyamāna m. n. tijyamānā f.

Future Middle Participle
tejiṣyamāṇa m. n. tejiṣyamāṇā f.

Future Passive Participle
tejitavya m. n. tejitavyā f.

Future Passive Participle
tegya m. n. tegyā f.

Future Passive Participle
tejanīya m. n. tejanīyā f.

Perfect Middle Participle
titijāna m. n. titijānā f.

Indeclinable forms

Infinitive
tejitum

Absolutive
tiktvā

Absolutive
-tijya

Causative Conjugation

Present

ActiveSingularDualPlural
Firsttejayāmi tejayāvaḥ tejayāmaḥ
Secondtejayasi tejayathaḥ tejayatha
Thirdtejayati tejayataḥ tejayanti


MiddleSingularDualPlural
Firsttejaye tejayāvahe tejayāmahe
Secondtejayase tejayethe tejayadhve
Thirdtejayate tejayete tejayante


PassiveSingularDualPlural
Firsttejye tejyāvahe tejyāmahe
Secondtejyase tejyethe tejyadhve
Thirdtejyate tejyete tejyante


Imperfect

ActiveSingularDualPlural
Firstatejayam atejayāva atejayāma
Secondatejayaḥ atejayatam atejayata
Thirdatejayat atejayatām atejayan


MiddleSingularDualPlural
Firstatejaye atejayāvahi atejayāmahi
Secondatejayathāḥ atejayethām atejayadhvam
Thirdatejayata atejayetām atejayanta


PassiveSingularDualPlural
Firstatejye atejyāvahi atejyāmahi
Secondatejyathāḥ atejyethām atejyadhvam
Thirdatejyata atejyetām atejyanta


Optative

ActiveSingularDualPlural
Firsttejayeyam tejayeva tejayema
Secondtejayeḥ tejayetam tejayeta
Thirdtejayet tejayetām tejayeyuḥ


MiddleSingularDualPlural
Firsttejayeya tejayevahi tejayemahi
Secondtejayethāḥ tejayeyāthām tejayedhvam
Thirdtejayeta tejayeyātām tejayeran


PassiveSingularDualPlural
Firsttejyeya tejyevahi tejyemahi
Secondtejyethāḥ tejyeyāthām tejyedhvam
Thirdtejyeta tejyeyātām tejyeran


Imperative

ActiveSingularDualPlural
Firsttejayāni tejayāva tejayāma
Secondtejaya tejayatam tejayata
Thirdtejayatu tejayatām tejayantu


MiddleSingularDualPlural
Firsttejayai tejayāvahai tejayāmahai
Secondtejayasva tejayethām tejayadhvam
Thirdtejayatām tejayetām tejayantām


PassiveSingularDualPlural
Firsttejyai tejyāvahai tejyāmahai
Secondtejyasva tejyethām tejyadhvam
Thirdtejyatām tejyetām tejyantām


Future

ActiveSingularDualPlural
Firsttejayiṣyāmi tejayiṣyāvaḥ tejayiṣyāmaḥ
Secondtejayiṣyasi tejayiṣyathaḥ tejayiṣyatha
Thirdtejayiṣyati tejayiṣyataḥ tejayiṣyanti


MiddleSingularDualPlural
Firsttejayiṣye tejayiṣyāvahe tejayiṣyāmahe
Secondtejayiṣyase tejayiṣyethe tejayiṣyadhve
Thirdtejayiṣyate tejayiṣyete tejayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttejayitāsmi tejayitāsvaḥ tejayitāsmaḥ
Secondtejayitāsi tejayitāsthaḥ tejayitāstha
Thirdtejayitā tejayitārau tejayitāraḥ

Participles

Past Passive Participle
tejita m. n. tejitā f.

Past Active Participle
tejitavat m. n. tejitavatī f.

Present Active Participle
tejayat m. n. tejayantī f.

Present Middle Participle
tejayamāna m. n. tejayamānā f.

Present Passive Participle
tejyamāna m. n. tejyamānā f.

Future Active Participle
tejayiṣyat m. n. tejayiṣyantī f.

Future Middle Participle
tejayiṣyamāṇa m. n. tejayiṣyamāṇā f.

Future Passive Participle
tejya m. n. tejyā f.

Future Passive Participle
tejanīya m. n. tejanīyā f.

Future Passive Participle
tejayitavya m. n. tejayitavyā f.

Indeclinable forms

Infinitive
tejayitum

Absolutive
tejayitvā

Absolutive
-tejya

Periphrastic Perfect
tejayām

Intensive Conjugation

Present

MiddleSingularDualPlural
Firsttetike tetikvahe tetikmahe
Secondtetikṣe tetikāthe tetigdhve
Thirdtetikte tetikāte tetikate

Participles

Desiderative Conjugation

Present

MiddleSingularDualPlural
Firsttitikṣe titikṣāvahe titikṣāmahe
Secondtitikṣase titikṣethe titikṣadhve
Thirdtitikṣate titikṣete titikṣante


PassiveSingularDualPlural
Firsttitikṣye titikṣyāvahe titikṣyāmahe
Secondtitikṣyase titikṣyethe titikṣyadhve
Thirdtitikṣyate titikṣyete titikṣyante


Imperfect

MiddleSingularDualPlural
Firstatitikṣe atitikṣāvahi atitikṣāmahi
Secondatitikṣathāḥ atitikṣethām atitikṣadhvam
Thirdatitikṣata atitikṣetām atitikṣanta


PassiveSingularDualPlural
Firstatitikṣye atitikṣyāvahi atitikṣyāmahi
Secondatitikṣyathāḥ atitikṣyethām atitikṣyadhvam
Thirdatitikṣyata atitikṣyetām atitikṣyanta


Optative

MiddleSingularDualPlural
Firsttitikṣeya titikṣevahi titikṣemahi
Secondtitikṣethāḥ titikṣeyāthām titikṣedhvam
Thirdtitikṣeta titikṣeyātām titikṣeran


PassiveSingularDualPlural
Firsttitikṣyeya titikṣyevahi titikṣyemahi
Secondtitikṣyethāḥ titikṣyeyāthām titikṣyedhvam
Thirdtitikṣyeta titikṣyeyātām titikṣyeran


Imperative

MiddleSingularDualPlural
Firsttitikṣai titikṣāvahai titikṣāmahai
Secondtitikṣasva titikṣethām titikṣadhvam
Thirdtitikṣatām titikṣetām titikṣantām


PassiveSingularDualPlural
Firsttitikṣyai titikṣyāvahai titikṣyāmahai
Secondtitikṣyasva titikṣyethām titikṣyadhvam
Thirdtitikṣyatām titikṣyetām titikṣyantām


Future

MiddleSingularDualPlural
Firsttitikṣye titikṣyāvahe titikṣyāmahe
Secondtitikṣyase titikṣyethe titikṣyadhve
Thirdtitikṣyate titikṣyete titikṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttitikṣitāsmi titikṣitāsvaḥ titikṣitāsmaḥ
Secondtitikṣitāsi titikṣitāsthaḥ titikṣitāstha
Thirdtitikṣitā titikṣitārau titikṣitāraḥ


Perfect

MiddleSingularDualPlural
Firsttititikṣe tititikṣivahe tititikṣimahe
Secondtititikṣiṣe tititikṣāthe tititikṣidhve
Thirdtititikṣe tititikṣāte tititikṣire

Participles

Past Passive Participle
titikṣita m. n. titikṣitā f.

Past Active Participle
titikṣitavat m. n. titikṣitavatī f.

Present Middle Participle
titikṣamāṇa m. n. titikṣamāṇā f.

Present Passive Participle
titikṣyamāṇa m. n. titikṣyamāṇā f.

Future Passive Participle
titikṣaṇīya m. n. titikṣaṇīyā f.

Future Passive Participle
titikṣya m. n. titikṣyā f.

Future Passive Participle
titikṣitavya m. n. titikṣitavyā f.

Perfect Middle Participle
tititikṣāṇa m. n. tititikṣāṇā f.

Indeclinable forms

Infinitive
titikṣitum

Absolutive
titikṣitvā

Absolutive
-titikṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria