Declension table of ?titikṣamāṇa

Deva

NeuterSingularDualPlural
Nominativetitikṣamāṇam titikṣamāṇe titikṣamāṇāni
Vocativetitikṣamāṇa titikṣamāṇe titikṣamāṇāni
Accusativetitikṣamāṇam titikṣamāṇe titikṣamāṇāni
Instrumentaltitikṣamāṇena titikṣamāṇābhyām titikṣamāṇaiḥ
Dativetitikṣamāṇāya titikṣamāṇābhyām titikṣamāṇebhyaḥ
Ablativetitikṣamāṇāt titikṣamāṇābhyām titikṣamāṇebhyaḥ
Genitivetitikṣamāṇasya titikṣamāṇayoḥ titikṣamāṇānām
Locativetitikṣamāṇe titikṣamāṇayoḥ titikṣamāṇeṣu

Compound titikṣamāṇa -

Adverb -titikṣamāṇam -titikṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria