Declension table of ?titikṣitavat

Deva

NeuterSingularDualPlural
Nominativetitikṣitavat titikṣitavantī titikṣitavatī titikṣitavanti
Vocativetitikṣitavat titikṣitavantī titikṣitavatī titikṣitavanti
Accusativetitikṣitavat titikṣitavantī titikṣitavatī titikṣitavanti
Instrumentaltitikṣitavatā titikṣitavadbhyām titikṣitavadbhiḥ
Dativetitikṣitavate titikṣitavadbhyām titikṣitavadbhyaḥ
Ablativetitikṣitavataḥ titikṣitavadbhyām titikṣitavadbhyaḥ
Genitivetitikṣitavataḥ titikṣitavatoḥ titikṣitavatām
Locativetitikṣitavati titikṣitavatoḥ titikṣitavatsu

Adverb -titikṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria