Declension table of ?tejitavat

Deva

NeuterSingularDualPlural
Nominativetejitavat tejitavantī tejitavatī tejitavanti
Vocativetejitavat tejitavantī tejitavatī tejitavanti
Accusativetejitavat tejitavantī tejitavatī tejitavanti
Instrumentaltejitavatā tejitavadbhyām tejitavadbhiḥ
Dativetejitavate tejitavadbhyām tejitavadbhyaḥ
Ablativetejitavataḥ tejitavadbhyām tejitavadbhyaḥ
Genitivetejitavataḥ tejitavatoḥ tejitavatām
Locativetejitavati tejitavatoḥ tejitavatsu

Adverb -tejitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria