Declension table of ?tejitā

Deva

FeminineSingularDualPlural
Nominativetejitā tejite tejitāḥ
Vocativetejite tejite tejitāḥ
Accusativetejitām tejite tejitāḥ
Instrumentaltejitayā tejitābhyām tejitābhiḥ
Dativetejitāyai tejitābhyām tejitābhyaḥ
Ablativetejitāyāḥ tejitābhyām tejitābhyaḥ
Genitivetejitāyāḥ tejitayoḥ tejitānām
Locativetejitāyām tejitayoḥ tejitāsu

Adverb -tejitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria