Declension table of ?titikṣamāṇā

Deva

FeminineSingularDualPlural
Nominativetitikṣamāṇā titikṣamāṇe titikṣamāṇāḥ
Vocativetitikṣamāṇe titikṣamāṇe titikṣamāṇāḥ
Accusativetitikṣamāṇām titikṣamāṇe titikṣamāṇāḥ
Instrumentaltitikṣamāṇayā titikṣamāṇābhyām titikṣamāṇābhiḥ
Dativetitikṣamāṇāyai titikṣamāṇābhyām titikṣamāṇābhyaḥ
Ablativetitikṣamāṇāyāḥ titikṣamāṇābhyām titikṣamāṇābhyaḥ
Genitivetitikṣamāṇāyāḥ titikṣamāṇayoḥ titikṣamāṇānām
Locativetitikṣamāṇāyām titikṣamāṇayoḥ titikṣamāṇāsu

Adverb -titikṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria