Declension table of ?tejayantī

Deva

FeminineSingularDualPlural
Nominativetejayantī tejayantyau tejayantyaḥ
Vocativetejayanti tejayantyau tejayantyaḥ
Accusativetejayantīm tejayantyau tejayantīḥ
Instrumentaltejayantyā tejayantībhyām tejayantībhiḥ
Dativetejayantyai tejayantībhyām tejayantībhyaḥ
Ablativetejayantyāḥ tejayantībhyām tejayantībhyaḥ
Genitivetejayantyāḥ tejayantyoḥ tejayantīnām
Locativetejayantyām tejayantyoḥ tejayantīṣu

Compound tejayanti - tejayantī -

Adverb -tejayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria