Declension table of ?titikṣaṇīya

Deva

MasculineSingularDualPlural
Nominativetitikṣaṇīyaḥ titikṣaṇīyau titikṣaṇīyāḥ
Vocativetitikṣaṇīya titikṣaṇīyau titikṣaṇīyāḥ
Accusativetitikṣaṇīyam titikṣaṇīyau titikṣaṇīyān
Instrumentaltitikṣaṇīyena titikṣaṇīyābhyām titikṣaṇīyaiḥ titikṣaṇīyebhiḥ
Dativetitikṣaṇīyāya titikṣaṇīyābhyām titikṣaṇīyebhyaḥ
Ablativetitikṣaṇīyāt titikṣaṇīyābhyām titikṣaṇīyebhyaḥ
Genitivetitikṣaṇīyasya titikṣaṇīyayoḥ titikṣaṇīyānām
Locativetitikṣaṇīye titikṣaṇīyayoḥ titikṣaṇīyeṣu

Compound titikṣaṇīya -

Adverb -titikṣaṇīyam -titikṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria