Declension table of ?tejanīya

Deva

NeuterSingularDualPlural
Nominativetejanīyam tejanīye tejanīyāni
Vocativetejanīya tejanīye tejanīyāni
Accusativetejanīyam tejanīye tejanīyāni
Instrumentaltejanīyena tejanīyābhyām tejanīyaiḥ
Dativetejanīyāya tejanīyābhyām tejanīyebhyaḥ
Ablativetejanīyāt tejanīyābhyām tejanīyebhyaḥ
Genitivetejanīyasya tejanīyayoḥ tejanīyānām
Locativetejanīye tejanīyayoḥ tejanīyeṣu

Compound tejanīya -

Adverb -tejanīyam -tejanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria