Declension table of ?titikṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetitikṣyamāṇā titikṣyamāṇe titikṣyamāṇāḥ
Vocativetitikṣyamāṇe titikṣyamāṇe titikṣyamāṇāḥ
Accusativetitikṣyamāṇām titikṣyamāṇe titikṣyamāṇāḥ
Instrumentaltitikṣyamāṇayā titikṣyamāṇābhyām titikṣyamāṇābhiḥ
Dativetitikṣyamāṇāyai titikṣyamāṇābhyām titikṣyamāṇābhyaḥ
Ablativetitikṣyamāṇāyāḥ titikṣyamāṇābhyām titikṣyamāṇābhyaḥ
Genitivetitikṣyamāṇāyāḥ titikṣyamāṇayoḥ titikṣyamāṇānām
Locativetitikṣyamāṇāyām titikṣyamāṇayoḥ titikṣyamāṇāsu

Adverb -titikṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria