Declension table of ?titikṣita

Deva

NeuterSingularDualPlural
Nominativetitikṣitam titikṣite titikṣitāni
Vocativetitikṣita titikṣite titikṣitāni
Accusativetitikṣitam titikṣite titikṣitāni
Instrumentaltitikṣitena titikṣitābhyām titikṣitaiḥ
Dativetitikṣitāya titikṣitābhyām titikṣitebhyaḥ
Ablativetitikṣitāt titikṣitābhyām titikṣitebhyaḥ
Genitivetitikṣitasya titikṣitayoḥ titikṣitānām
Locativetitikṣite titikṣitayoḥ titikṣiteṣu

Compound titikṣita -

Adverb -titikṣitam -titikṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria