Declension table of ?tejitavya

Deva

NeuterSingularDualPlural
Nominativetejitavyam tejitavye tejitavyāni
Vocativetejitavya tejitavye tejitavyāni
Accusativetejitavyam tejitavye tejitavyāni
Instrumentaltejitavyena tejitavyābhyām tejitavyaiḥ
Dativetejitavyāya tejitavyābhyām tejitavyebhyaḥ
Ablativetejitavyāt tejitavyābhyām tejitavyebhyaḥ
Genitivetejitavyasya tejitavyayoḥ tejitavyānām
Locativetejitavye tejitavyayoḥ tejitavyeṣu

Compound tejitavya -

Adverb -tejitavyam -tejitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria