Declension table of ?tejayiṣyantī

Deva

FeminineSingularDualPlural
Nominativetejayiṣyantī tejayiṣyantyau tejayiṣyantyaḥ
Vocativetejayiṣyanti tejayiṣyantyau tejayiṣyantyaḥ
Accusativetejayiṣyantīm tejayiṣyantyau tejayiṣyantīḥ
Instrumentaltejayiṣyantyā tejayiṣyantībhyām tejayiṣyantībhiḥ
Dativetejayiṣyantyai tejayiṣyantībhyām tejayiṣyantībhyaḥ
Ablativetejayiṣyantyāḥ tejayiṣyantībhyām tejayiṣyantībhyaḥ
Genitivetejayiṣyantyāḥ tejayiṣyantyoḥ tejayiṣyantīnām
Locativetejayiṣyantyām tejayiṣyantyoḥ tejayiṣyantīṣu

Compound tejayiṣyanti - tejayiṣyantī -

Adverb -tejayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria