Declension table of ?tejayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetejayiṣyamāṇam tejayiṣyamāṇe tejayiṣyamāṇāni
Vocativetejayiṣyamāṇa tejayiṣyamāṇe tejayiṣyamāṇāni
Accusativetejayiṣyamāṇam tejayiṣyamāṇe tejayiṣyamāṇāni
Instrumentaltejayiṣyamāṇena tejayiṣyamāṇābhyām tejayiṣyamāṇaiḥ
Dativetejayiṣyamāṇāya tejayiṣyamāṇābhyām tejayiṣyamāṇebhyaḥ
Ablativetejayiṣyamāṇāt tejayiṣyamāṇābhyām tejayiṣyamāṇebhyaḥ
Genitivetejayiṣyamāṇasya tejayiṣyamāṇayoḥ tejayiṣyamāṇānām
Locativetejayiṣyamāṇe tejayiṣyamāṇayoḥ tejayiṣyamāṇeṣu

Compound tejayiṣyamāṇa -

Adverb -tejayiṣyamāṇam -tejayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria