Declension table of ?tejayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetejayiṣyamāṇā tejayiṣyamāṇe tejayiṣyamāṇāḥ
Vocativetejayiṣyamāṇe tejayiṣyamāṇe tejayiṣyamāṇāḥ
Accusativetejayiṣyamāṇām tejayiṣyamāṇe tejayiṣyamāṇāḥ
Instrumentaltejayiṣyamāṇayā tejayiṣyamāṇābhyām tejayiṣyamāṇābhiḥ
Dativetejayiṣyamāṇāyai tejayiṣyamāṇābhyām tejayiṣyamāṇābhyaḥ
Ablativetejayiṣyamāṇāyāḥ tejayiṣyamāṇābhyām tejayiṣyamāṇābhyaḥ
Genitivetejayiṣyamāṇāyāḥ tejayiṣyamāṇayoḥ tejayiṣyamāṇānām
Locativetejayiṣyamāṇāyām tejayiṣyamāṇayoḥ tejayiṣyamāṇāsu

Adverb -tejayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria