Declension table of ?tejanīya

Deva

MasculineSingularDualPlural
Nominativetejanīyaḥ tejanīyau tejanīyāḥ
Vocativetejanīya tejanīyau tejanīyāḥ
Accusativetejanīyam tejanīyau tejanīyān
Instrumentaltejanīyena tejanīyābhyām tejanīyaiḥ tejanīyebhiḥ
Dativetejanīyāya tejanīyābhyām tejanīyebhyaḥ
Ablativetejanīyāt tejanīyābhyām tejanīyebhyaḥ
Genitivetejanīyasya tejanīyayoḥ tejanīyānām
Locativetejanīye tejanīyayoḥ tejanīyeṣu

Compound tejanīya -

Adverb -tejanīyam -tejanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria