तिङन्तावली तिज्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमतेजते तेजेते तेजन्ते
मध्यमतेजसे तेजेथे तेजध्वे
उत्तमतेजे तेजावहे तेजामहे


कर्मणिएकद्विबहु
प्रथमतिज्यते तिज्येते तिज्यन्ते
मध्यमतिज्यसे तिज्येथे तिज्यध्वे
उत्तमतिज्ये तिज्यावहे तिज्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअतेजत अतेजेताम् अतेजन्त
मध्यमअतेजथाः अतेजेथाम् अतेजध्वम्
उत्तमअतेजे अतेजावहि अतेजामहि


कर्मणिएकद्विबहु
प्रथमअतिज्यत अतिज्येताम् अतिज्यन्त
मध्यमअतिज्यथाः अतिज्येथाम् अतिज्यध्वम्
उत्तमअतिज्ये अतिज्यावहि अतिज्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमतेजेत तेजेयाताम् तेजेरन्
मध्यमतेजेथाः तेजेयाथाम् तेजेध्वम्
उत्तमतेजेय तेजेवहि तेजेमहि


कर्मणिएकद्विबहु
प्रथमतिज्येत तिज्येयाताम् तिज्येरन्
मध्यमतिज्येथाः तिज्येयाथाम् तिज्येध्वम्
उत्तमतिज्येय तिज्येवहि तिज्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमतेजताम् तेजेताम् तेजन्ताम्
मध्यमतेजस्व तेजेथाम् तेजध्वम्
उत्तमतेजै तेजावहै तेजामहै


कर्मणिएकद्विबहु
प्रथमतिज्यताम् तिज्येताम् तिज्यन्ताम्
मध्यमतिज्यस्व तिज्येथाम् तिज्यध्वम्
उत्तमतिज्यै तिज्यावहै तिज्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमतेजिष्यते तेजिष्येते तेजिष्यन्ते
मध्यमतेजिष्यसे तेजिष्येथे तेजिष्यध्वे
उत्तमतेजिष्ये तेजिष्यावहे तेजिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमतेजिता तेजितारौ तेजितारः
मध्यमतेजितासि तेजितास्थः तेजितास्थ
उत्तमतेजितास्मि तेजितास्वः तेजितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमतितिजे तितिजाते तितिजिरे
मध्यमतितिजिषे तितिजाथे तितिजिध्वे
उत्तमतितिजे तितिजिवहे तितिजिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमतिज्यात् तिज्यास्ताम् तिज्यासुः
मध्यमतिज्याः तिज्यास्तम् तिज्यास्त
उत्तमतिज्यासम् तिज्यास्व तिज्यास्म

कृदन्त

क्त
तिक्त m. n. तिक्ता f.

क्तवतु
तिक्तवत् m. n. तिक्तवती f.

शानच्
तेजमान m. n. तेजमाना f.

शानच् कर्मणि
तिज्यमान m. n. तिज्यमाना f.

लुडादेश आत्म
तेजिष्यमाण m. n. तेजिष्यमाणा f.

तव्य
तेजितव्य m. n. तेजितव्या f.

यत्
तेग्य m. n. तेग्या f.

अनीयर्
तेजनीय m. n. तेजनीया f.

लिडादेश आत्म
तितिजान m. n. तितिजाना f.

अव्यय

तुमुन्
तेजितुम्

क्त्वा
तिक्त्वा

ल्यप्
॰तिज्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमतेजयति तेजयतः तेजयन्ति
मध्यमतेजयसि तेजयथः तेजयथ
उत्तमतेजयामि तेजयावः तेजयामः


आत्मनेपदेएकद्विबहु
प्रथमतेजयते तेजयेते तेजयन्ते
मध्यमतेजयसे तेजयेथे तेजयध्वे
उत्तमतेजये तेजयावहे तेजयामहे


कर्मणिएकद्विबहु
प्रथमतेज्यते तेज्येते तेज्यन्ते
मध्यमतेज्यसे तेज्येथे तेज्यध्वे
उत्तमतेज्ये तेज्यावहे तेज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअतेजयत् अतेजयताम् अतेजयन्
मध्यमअतेजयः अतेजयतम् अतेजयत
उत्तमअतेजयम् अतेजयाव अतेजयाम


आत्मनेपदेएकद्विबहु
प्रथमअतेजयत अतेजयेताम् अतेजयन्त
मध्यमअतेजयथाः अतेजयेथाम् अतेजयध्वम्
उत्तमअतेजये अतेजयावहि अतेजयामहि


कर्मणिएकद्विबहु
प्रथमअतेज्यत अतेज्येताम् अतेज्यन्त
मध्यमअतेज्यथाः अतेज्येथाम् अतेज्यध्वम्
उत्तमअतेज्ये अतेज्यावहि अतेज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमतेजयेत् तेजयेताम् तेजयेयुः
मध्यमतेजयेः तेजयेतम् तेजयेत
उत्तमतेजयेयम् तेजयेव तेजयेम


आत्मनेपदेएकद्विबहु
प्रथमतेजयेत तेजयेयाताम् तेजयेरन्
मध्यमतेजयेथाः तेजयेयाथाम् तेजयेध्वम्
उत्तमतेजयेय तेजयेवहि तेजयेमहि


कर्मणिएकद्विबहु
प्रथमतेज्येत तेज्येयाताम् तेज्येरन्
मध्यमतेज्येथाः तेज्येयाथाम् तेज्येध्वम्
उत्तमतेज्येय तेज्येवहि तेज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमतेजयतु तेजयताम् तेजयन्तु
मध्यमतेजय तेजयतम् तेजयत
उत्तमतेजयानि तेजयाव तेजयाम


आत्मनेपदेएकद्विबहु
प्रथमतेजयताम् तेजयेताम् तेजयन्ताम्
मध्यमतेजयस्व तेजयेथाम् तेजयध्वम्
उत्तमतेजयै तेजयावहै तेजयामहै


कर्मणिएकद्विबहु
प्रथमतेज्यताम् तेज्येताम् तेज्यन्ताम्
मध्यमतेज्यस्व तेज्येथाम् तेज्यध्वम्
उत्तमतेज्यै तेज्यावहै तेज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमतेजयिष्यति तेजयिष्यतः तेजयिष्यन्ति
मध्यमतेजयिष्यसि तेजयिष्यथः तेजयिष्यथ
उत्तमतेजयिष्यामि तेजयिष्यावः तेजयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमतेजयिष्यते तेजयिष्येते तेजयिष्यन्ते
मध्यमतेजयिष्यसे तेजयिष्येथे तेजयिष्यध्वे
उत्तमतेजयिष्ये तेजयिष्यावहे तेजयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमतेजयिता तेजयितारौ तेजयितारः
मध्यमतेजयितासि तेजयितास्थः तेजयितास्थ
उत्तमतेजयितास्मि तेजयितास्वः तेजयितास्मः

कृदन्त

क्त
तेजित m. n. तेजिता f.

क्तवतु
तेजितवत् m. n. तेजितवती f.

शतृ
तेजयत् m. n. तेजयन्ती f.

शानच्
तेजयमान m. n. तेजयमाना f.

शानच् कर्मणि
तेज्यमान m. n. तेज्यमाना f.

लुडादेश पर
तेजयिष्यत् m. n. तेजयिष्यन्ती f.

लुडादेश आत्म
तेजयिष्यमाण m. n. तेजयिष्यमाणा f.

यत्
तेज्य m. n. तेज्या f.

अनीयर्
तेजनीय m. n. तेजनीया f.

तव्य
तेजयितव्य m. n. तेजयितव्या f.

अव्यय

तुमुन्
तेजयितुम्

क्त्वा
तेजयित्वा

ल्यप्
॰तेज्य

लिट्
तेजयाम्

यङ्

लट्

आत्मनेपदेएकद्विबहु
प्रथमतेतिक्ते तेतिकाते तेतिकते
मध्यमतेतिक्षे तेतिकाथे तेतिग्ध्वे
उत्तमतेतिके तेतिक्वहे तेतिक्महे

कृदन्त

सन्

लट्

आत्मनेपदेएकद्विबहु
प्रथमतितिक्षते तितिक्षेते तितिक्षन्ते
मध्यमतितिक्षसे तितिक्षेथे तितिक्षध्वे
उत्तमतितिक्षे तितिक्षावहे तितिक्षामहे


कर्मणिएकद्विबहु
प्रथमतितिक्ष्यते तितिक्ष्येते तितिक्ष्यन्ते
मध्यमतितिक्ष्यसे तितिक्ष्येथे तितिक्ष्यध्वे
उत्तमतितिक्ष्ये तितिक्ष्यावहे तितिक्ष्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअतितिक्षत अतितिक्षेताम् अतितिक्षन्त
मध्यमअतितिक्षथाः अतितिक्षेथाम् अतितिक्षध्वम्
उत्तमअतितिक्षे अतितिक्षावहि अतितिक्षामहि


कर्मणिएकद्विबहु
प्रथमअतितिक्ष्यत अतितिक्ष्येताम् अतितिक्ष्यन्त
मध्यमअतितिक्ष्यथाः अतितिक्ष्येथाम् अतितिक्ष्यध्वम्
उत्तमअतितिक्ष्ये अतितिक्ष्यावहि अतितिक्ष्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमतितिक्षेत तितिक्षेयाताम् तितिक्षेरन्
मध्यमतितिक्षेथाः तितिक्षेयाथाम् तितिक्षेध्वम्
उत्तमतितिक्षेय तितिक्षेवहि तितिक्षेमहि


कर्मणिएकद्विबहु
प्रथमतितिक्ष्येत तितिक्ष्येयाताम् तितिक्ष्येरन्
मध्यमतितिक्ष्येथाः तितिक्ष्येयाथाम् तितिक्ष्येध्वम्
उत्तमतितिक्ष्येय तितिक्ष्येवहि तितिक्ष्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमतितिक्षताम् तितिक्षेताम् तितिक्षन्ताम्
मध्यमतितिक्षस्व तितिक्षेथाम् तितिक्षध्वम्
उत्तमतितिक्षै तितिक्षावहै तितिक्षामहै


कर्मणिएकद्विबहु
प्रथमतितिक्ष्यताम् तितिक्ष्येताम् तितिक्ष्यन्ताम्
मध्यमतितिक्ष्यस्व तितिक्ष्येथाम् तितिक्ष्यध्वम्
उत्तमतितिक्ष्यै तितिक्ष्यावहै तितिक्ष्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमतितिक्ष्यते तितिक्ष्येते तितिक्ष्यन्ते
मध्यमतितिक्ष्यसे तितिक्ष्येथे तितिक्ष्यध्वे
उत्तमतितिक्ष्ये तितिक्ष्यावहे तितिक्ष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमतितिक्षिता तितिक्षितारौ तितिक्षितारः
मध्यमतितिक्षितासि तितिक्षितास्थः तितिक्षितास्थ
उत्तमतितिक्षितास्मि तितिक्षितास्वः तितिक्षितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमतितितिक्षे तितितिक्षाते तितितिक्षिरे
मध्यमतितितिक्षिषे तितितिक्षाथे तितितिक्षिध्वे
उत्तमतितितिक्षे तितितिक्षिवहे तितितिक्षिमहे

कृदन्त

क्त
तितिक्षित m. n. तितिक्षिता f.

क्तवतु
तितिक्षितवत् m. n. तितिक्षितवती f.

शानच्
तितिक्षमाण m. n. तितिक्षमाणा f.

शानच् कर्मणि
तितिक्ष्यमाण m. n. तितिक्ष्यमाणा f.

अनीयर्
तितिक्षणीय m. n. तितिक्षणीया f.

यत्
तितिक्ष्य m. n. तितिक्ष्या f.

तव्य
तितिक्षितव्य m. n. तितिक्षितव्या f.

लिडादेश आत्म
तितितिक्षाण m. n. तितितिक्षाणा f.

अव्यय

तुमुन्
तितिक्षितुम्

क्त्वा
तितिक्षित्वा

ल्यप्
॰तितिक्ष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria