Declension table of ?tijyamāna

Deva

MasculineSingularDualPlural
Nominativetijyamānaḥ tijyamānau tijyamānāḥ
Vocativetijyamāna tijyamānau tijyamānāḥ
Accusativetijyamānam tijyamānau tijyamānān
Instrumentaltijyamānena tijyamānābhyām tijyamānaiḥ tijyamānebhiḥ
Dativetijyamānāya tijyamānābhyām tijyamānebhyaḥ
Ablativetijyamānāt tijyamānābhyām tijyamānebhyaḥ
Genitivetijyamānasya tijyamānayoḥ tijyamānānām
Locativetijyamāne tijyamānayoḥ tijyamāneṣu

Compound tijyamāna -

Adverb -tijyamānam -tijyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria