Declension table of ?titikṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativetitikṣyamāṇaḥ titikṣyamāṇau titikṣyamāṇāḥ
Vocativetitikṣyamāṇa titikṣyamāṇau titikṣyamāṇāḥ
Accusativetitikṣyamāṇam titikṣyamāṇau titikṣyamāṇān
Instrumentaltitikṣyamāṇena titikṣyamāṇābhyām titikṣyamāṇaiḥ titikṣyamāṇebhiḥ
Dativetitikṣyamāṇāya titikṣyamāṇābhyām titikṣyamāṇebhyaḥ
Ablativetitikṣyamāṇāt titikṣyamāṇābhyām titikṣyamāṇebhyaḥ
Genitivetitikṣyamāṇasya titikṣyamāṇayoḥ titikṣyamāṇānām
Locativetitikṣyamāṇe titikṣyamāṇayoḥ titikṣyamāṇeṣu

Compound titikṣyamāṇa -

Adverb -titikṣyamāṇam -titikṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria