Declension table of ?tejayitavya

Deva

NeuterSingularDualPlural
Nominativetejayitavyam tejayitavye tejayitavyāni
Vocativetejayitavya tejayitavye tejayitavyāni
Accusativetejayitavyam tejayitavye tejayitavyāni
Instrumentaltejayitavyena tejayitavyābhyām tejayitavyaiḥ
Dativetejayitavyāya tejayitavyābhyām tejayitavyebhyaḥ
Ablativetejayitavyāt tejayitavyābhyām tejayitavyebhyaḥ
Genitivetejayitavyasya tejayitavyayoḥ tejayitavyānām
Locativetejayitavye tejayitavyayoḥ tejayitavyeṣu

Compound tejayitavya -

Adverb -tejayitavyam -tejayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria