Declension table of ?tejiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetejiṣyamāṇā tejiṣyamāṇe tejiṣyamāṇāḥ
Vocativetejiṣyamāṇe tejiṣyamāṇe tejiṣyamāṇāḥ
Accusativetejiṣyamāṇām tejiṣyamāṇe tejiṣyamāṇāḥ
Instrumentaltejiṣyamāṇayā tejiṣyamāṇābhyām tejiṣyamāṇābhiḥ
Dativetejiṣyamāṇāyai tejiṣyamāṇābhyām tejiṣyamāṇābhyaḥ
Ablativetejiṣyamāṇāyāḥ tejiṣyamāṇābhyām tejiṣyamāṇābhyaḥ
Genitivetejiṣyamāṇāyāḥ tejiṣyamāṇayoḥ tejiṣyamāṇānām
Locativetejiṣyamāṇāyām tejiṣyamāṇayoḥ tejiṣyamāṇāsu

Adverb -tejiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria