Declension table of ?tejya

Deva

NeuterSingularDualPlural
Nominativetejyam tejye tejyāni
Vocativetejya tejye tejyāni
Accusativetejyam tejye tejyāni
Instrumentaltejyena tejyābhyām tejyaiḥ
Dativetejyāya tejyābhyām tejyebhyaḥ
Ablativetejyāt tejyābhyām tejyebhyaḥ
Genitivetejyasya tejyayoḥ tejyānām
Locativetejye tejyayoḥ tejyeṣu

Compound tejya -

Adverb -tejyam -tejyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria