Declension table of ?titikṣitavatī

Deva

FeminineSingularDualPlural
Nominativetitikṣitavatī titikṣitavatyau titikṣitavatyaḥ
Vocativetitikṣitavati titikṣitavatyau titikṣitavatyaḥ
Accusativetitikṣitavatīm titikṣitavatyau titikṣitavatīḥ
Instrumentaltitikṣitavatyā titikṣitavatībhyām titikṣitavatībhiḥ
Dativetitikṣitavatyai titikṣitavatībhyām titikṣitavatībhyaḥ
Ablativetitikṣitavatyāḥ titikṣitavatībhyām titikṣitavatībhyaḥ
Genitivetitikṣitavatyāḥ titikṣitavatyoḥ titikṣitavatīnām
Locativetitikṣitavatyām titikṣitavatyoḥ titikṣitavatīṣu

Compound titikṣitavati - titikṣitavatī -

Adverb -titikṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria