Declension table of ?titikṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativetitikṣaṇīyā titikṣaṇīye titikṣaṇīyāḥ
Vocativetitikṣaṇīye titikṣaṇīye titikṣaṇīyāḥ
Accusativetitikṣaṇīyām titikṣaṇīye titikṣaṇīyāḥ
Instrumentaltitikṣaṇīyayā titikṣaṇīyābhyām titikṣaṇīyābhiḥ
Dativetitikṣaṇīyāyai titikṣaṇīyābhyām titikṣaṇīyābhyaḥ
Ablativetitikṣaṇīyāyāḥ titikṣaṇīyābhyām titikṣaṇīyābhyaḥ
Genitivetitikṣaṇīyāyāḥ titikṣaṇīyayoḥ titikṣaṇīyānām
Locativetitikṣaṇīyāyām titikṣaṇīyayoḥ titikṣaṇīyāsu

Adverb -titikṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria