Declension table of ?titikṣitavya

Deva

MasculineSingularDualPlural
Nominativetitikṣitavyaḥ titikṣitavyau titikṣitavyāḥ
Vocativetitikṣitavya titikṣitavyau titikṣitavyāḥ
Accusativetitikṣitavyam titikṣitavyau titikṣitavyān
Instrumentaltitikṣitavyena titikṣitavyābhyām titikṣitavyaiḥ titikṣitavyebhiḥ
Dativetitikṣitavyāya titikṣitavyābhyām titikṣitavyebhyaḥ
Ablativetitikṣitavyāt titikṣitavyābhyām titikṣitavyebhyaḥ
Genitivetitikṣitavyasya titikṣitavyayoḥ titikṣitavyānām
Locativetitikṣitavye titikṣitavyayoḥ titikṣitavyeṣu

Compound titikṣitavya -

Adverb -titikṣitavyam -titikṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria