Declension table of ?tijyamāna

Deva

NeuterSingularDualPlural
Nominativetijyamānam tijyamāne tijyamānāni
Vocativetijyamāna tijyamāne tijyamānāni
Accusativetijyamānam tijyamāne tijyamānāni
Instrumentaltijyamānena tijyamānābhyām tijyamānaiḥ
Dativetijyamānāya tijyamānābhyām tijyamānebhyaḥ
Ablativetijyamānāt tijyamānābhyām tijyamānebhyaḥ
Genitivetijyamānasya tijyamānayoḥ tijyamānānām
Locativetijyamāne tijyamānayoḥ tijyamāneṣu

Compound tijyamāna -

Adverb -tijyamānam -tijyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria