Declension table of ?tejitavatī

Deva

FeminineSingularDualPlural
Nominativetejitavatī tejitavatyau tejitavatyaḥ
Vocativetejitavati tejitavatyau tejitavatyaḥ
Accusativetejitavatīm tejitavatyau tejitavatīḥ
Instrumentaltejitavatyā tejitavatībhyām tejitavatībhiḥ
Dativetejitavatyai tejitavatībhyām tejitavatībhyaḥ
Ablativetejitavatyāḥ tejitavatībhyām tejitavatībhyaḥ
Genitivetejitavatyāḥ tejitavatyoḥ tejitavatīnām
Locativetejitavatyām tejitavatyoḥ tejitavatīṣu

Compound tejitavati - tejitavatī -

Adverb -tejitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria