Declension table of ?titikṣamāṇa

Deva

MasculineSingularDualPlural
Nominativetitikṣamāṇaḥ titikṣamāṇau titikṣamāṇāḥ
Vocativetitikṣamāṇa titikṣamāṇau titikṣamāṇāḥ
Accusativetitikṣamāṇam titikṣamāṇau titikṣamāṇān
Instrumentaltitikṣamāṇena titikṣamāṇābhyām titikṣamāṇaiḥ titikṣamāṇebhiḥ
Dativetitikṣamāṇāya titikṣamāṇābhyām titikṣamāṇebhyaḥ
Ablativetitikṣamāṇāt titikṣamāṇābhyām titikṣamāṇebhyaḥ
Genitivetitikṣamāṇasya titikṣamāṇayoḥ titikṣamāṇānām
Locativetitikṣamāṇe titikṣamāṇayoḥ titikṣamāṇeṣu

Compound titikṣamāṇa -

Adverb -titikṣamāṇam -titikṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria