Declension table of ?tejayitavya

Deva

MasculineSingularDualPlural
Nominativetejayitavyaḥ tejayitavyau tejayitavyāḥ
Vocativetejayitavya tejayitavyau tejayitavyāḥ
Accusativetejayitavyam tejayitavyau tejayitavyān
Instrumentaltejayitavyena tejayitavyābhyām tejayitavyaiḥ tejayitavyebhiḥ
Dativetejayitavyāya tejayitavyābhyām tejayitavyebhyaḥ
Ablativetejayitavyāt tejayitavyābhyām tejayitavyebhyaḥ
Genitivetejayitavyasya tejayitavyayoḥ tejayitavyānām
Locativetejayitavye tejayitavyayoḥ tejayitavyeṣu

Compound tejayitavya -

Adverb -tejayitavyam -tejayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria