Conjugation tables of laṅgh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstlaṅghāmi laṅghāvaḥ laṅghāmaḥ
Secondlaṅghasi laṅghathaḥ laṅghatha
Thirdlaṅghati laṅghataḥ laṅghanti


MiddleSingularDualPlural
Firstlaṅghe laṅghāvahe laṅghāmahe
Secondlaṅghase laṅghethe laṅghadhve
Thirdlaṅghate laṅghete laṅghante


PassiveSingularDualPlural
Firstlaṅghye laṅghyāvahe laṅghyāmahe
Secondlaṅghyase laṅghyethe laṅghyadhve
Thirdlaṅghyate laṅghyete laṅghyante


Imperfect

ActiveSingularDualPlural
Firstalaṅgham alaṅghāva alaṅghāma
Secondalaṅghaḥ alaṅghatam alaṅghata
Thirdalaṅghat alaṅghatām alaṅghan


MiddleSingularDualPlural
Firstalaṅghe alaṅghāvahi alaṅghāmahi
Secondalaṅghathāḥ alaṅghethām alaṅghadhvam
Thirdalaṅghata alaṅghetām alaṅghanta


PassiveSingularDualPlural
Firstalaṅghye alaṅghyāvahi alaṅghyāmahi
Secondalaṅghyathāḥ alaṅghyethām alaṅghyadhvam
Thirdalaṅghyata alaṅghyetām alaṅghyanta


Optative

ActiveSingularDualPlural
Firstlaṅgheyam laṅgheva laṅghema
Secondlaṅgheḥ laṅghetam laṅgheta
Thirdlaṅghet laṅghetām laṅgheyuḥ


MiddleSingularDualPlural
Firstlaṅgheya laṅghevahi laṅghemahi
Secondlaṅghethāḥ laṅgheyāthām laṅghedhvam
Thirdlaṅgheta laṅgheyātām laṅgheran


PassiveSingularDualPlural
Firstlaṅghyeya laṅghyevahi laṅghyemahi
Secondlaṅghyethāḥ laṅghyeyāthām laṅghyedhvam
Thirdlaṅghyeta laṅghyeyātām laṅghyeran


Imperative

ActiveSingularDualPlural
Firstlaṅghāni laṅghāva laṅghāma
Secondlaṅgha laṅghatam laṅghata
Thirdlaṅghatu laṅghatām laṅghantu


MiddleSingularDualPlural
Firstlaṅghai laṅghāvahai laṅghāmahai
Secondlaṅghasva laṅghethām laṅghadhvam
Thirdlaṅghatām laṅghetām laṅghantām


PassiveSingularDualPlural
Firstlaṅghyai laṅghyāvahai laṅghyāmahai
Secondlaṅghyasva laṅghyethām laṅghyadhvam
Thirdlaṅghyatām laṅghyetām laṅghyantām


Future

ActiveSingularDualPlural
Firstlaṅghiṣyāmi laṅghiṣyāvaḥ laṅghiṣyāmaḥ
Secondlaṅghiṣyasi laṅghiṣyathaḥ laṅghiṣyatha
Thirdlaṅghiṣyati laṅghiṣyataḥ laṅghiṣyanti


MiddleSingularDualPlural
Firstlaṅghiṣye laṅghiṣyāvahe laṅghiṣyāmahe
Secondlaṅghiṣyase laṅghiṣyethe laṅghiṣyadhve
Thirdlaṅghiṣyate laṅghiṣyete laṅghiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstlaṅghitāsmi laṅghitāsvaḥ laṅghitāsmaḥ
Secondlaṅghitāsi laṅghitāsthaḥ laṅghitāstha
Thirdlaṅghitā laṅghitārau laṅghitāraḥ


Perfect

ActiveSingularDualPlural
Firstlalaṅgha lalaṅghiva lalaṅghima
Secondlalaṅghitha lalaṅghathuḥ lalaṅgha
Thirdlalaṅgha lalaṅghatuḥ lalaṅghuḥ


MiddleSingularDualPlural
Firstlalaṅghe lalaṅghivahe lalaṅghimahe
Secondlalaṅghiṣe lalaṅghāthe lalaṅghidhve
Thirdlalaṅghe lalaṅghāte lalaṅghire


Benedictive

ActiveSingularDualPlural
Firstlaṅghyāsam laṅghyāsva laṅghyāsma
Secondlaṅghyāḥ laṅghyāstam laṅghyāsta
Thirdlaṅghyāt laṅghyāstām laṅghyāsuḥ

Participles

Past Passive Participle
laṅghita m. n. laṅghitā f.

Past Active Participle
laṅghitavat m. n. laṅghitavatī f.

Present Active Participle
laṅghat m. n. laṅghantī f.

Present Middle Participle
laṅghamāna m. n. laṅghamānā f.

Present Passive Participle
laṅghyamāna m. n. laṅghyamānā f.

Future Active Participle
laṅghiṣyat m. n. laṅghiṣyantī f.

Future Middle Participle
laṅghiṣyamāṇa m. n. laṅghiṣyamāṇā f.

Future Passive Participle
laṅghitavya m. n. laṅghitavyā f.

Future Passive Participle
laṅghya m. n. laṅghyā f.

Future Passive Participle
laṅghanīya m. n. laṅghanīyā f.

Perfect Active Participle
lalaṅghvas m. n. lalaṅghuṣī f.

Perfect Middle Participle
lalaṅghāna m. n. lalaṅghānā f.

Indeclinable forms

Infinitive
laṅghitum

Absolutive
laṅghitvā

Absolutive
-laṅghya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstlaṅghayāmi laṅghayāvaḥ laṅghayāmaḥ
Secondlaṅghayasi laṅghayathaḥ laṅghayatha
Thirdlaṅghayati laṅghayataḥ laṅghayanti


MiddleSingularDualPlural
Firstlaṅghaye laṅghayāvahe laṅghayāmahe
Secondlaṅghayase laṅghayethe laṅghayadhve
Thirdlaṅghayate laṅghayete laṅghayante


PassiveSingularDualPlural
Firstlaṅghye laṅghyāvahe laṅghyāmahe
Secondlaṅghyase laṅghyethe laṅghyadhve
Thirdlaṅghyate laṅghyete laṅghyante


Imperfect

ActiveSingularDualPlural
Firstalaṅghayam alaṅghayāva alaṅghayāma
Secondalaṅghayaḥ alaṅghayatam alaṅghayata
Thirdalaṅghayat alaṅghayatām alaṅghayan


MiddleSingularDualPlural
Firstalaṅghaye alaṅghayāvahi alaṅghayāmahi
Secondalaṅghayathāḥ alaṅghayethām alaṅghayadhvam
Thirdalaṅghayata alaṅghayetām alaṅghayanta


PassiveSingularDualPlural
Firstalaṅghye alaṅghyāvahi alaṅghyāmahi
Secondalaṅghyathāḥ alaṅghyethām alaṅghyadhvam
Thirdalaṅghyata alaṅghyetām alaṅghyanta


Optative

ActiveSingularDualPlural
Firstlaṅghayeyam laṅghayeva laṅghayema
Secondlaṅghayeḥ laṅghayetam laṅghayeta
Thirdlaṅghayet laṅghayetām laṅghayeyuḥ


MiddleSingularDualPlural
Firstlaṅghayeya laṅghayevahi laṅghayemahi
Secondlaṅghayethāḥ laṅghayeyāthām laṅghayedhvam
Thirdlaṅghayeta laṅghayeyātām laṅghayeran


PassiveSingularDualPlural
Firstlaṅghyeya laṅghyevahi laṅghyemahi
Secondlaṅghyethāḥ laṅghyeyāthām laṅghyedhvam
Thirdlaṅghyeta laṅghyeyātām laṅghyeran


Imperative

ActiveSingularDualPlural
Firstlaṅghayāni laṅghayāva laṅghayāma
Secondlaṅghaya laṅghayatam laṅghayata
Thirdlaṅghayatu laṅghayatām laṅghayantu


MiddleSingularDualPlural
Firstlaṅghayai laṅghayāvahai laṅghayāmahai
Secondlaṅghayasva laṅghayethām laṅghayadhvam
Thirdlaṅghayatām laṅghayetām laṅghayantām


PassiveSingularDualPlural
Firstlaṅghyai laṅghyāvahai laṅghyāmahai
Secondlaṅghyasva laṅghyethām laṅghyadhvam
Thirdlaṅghyatām laṅghyetām laṅghyantām


Future

ActiveSingularDualPlural
Firstlaṅghayiṣyāmi laṅghayiṣyāvaḥ laṅghayiṣyāmaḥ
Secondlaṅghayiṣyasi laṅghayiṣyathaḥ laṅghayiṣyatha
Thirdlaṅghayiṣyati laṅghayiṣyataḥ laṅghayiṣyanti


MiddleSingularDualPlural
Firstlaṅghayiṣye laṅghayiṣyāvahe laṅghayiṣyāmahe
Secondlaṅghayiṣyase laṅghayiṣyethe laṅghayiṣyadhve
Thirdlaṅghayiṣyate laṅghayiṣyete laṅghayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstlaṅghayitāsmi laṅghayitāsvaḥ laṅghayitāsmaḥ
Secondlaṅghayitāsi laṅghayitāsthaḥ laṅghayitāstha
Thirdlaṅghayitā laṅghayitārau laṅghayitāraḥ

Participles

Past Passive Participle
laṅghita m. n. laṅghitā f.

Past Active Participle
laṅghitavat m. n. laṅghitavatī f.

Present Active Participle
laṅghayat m. n. laṅghayantī f.

Present Middle Participle
laṅghayamāna m. n. laṅghayamānā f.

Present Passive Participle
laṅghyamāna m. n. laṅghyamānā f.

Future Active Participle
laṅghayiṣyat m. n. laṅghayiṣyantī f.

Future Middle Participle
laṅghayiṣyamāṇa m. n. laṅghayiṣyamāṇā f.

Future Passive Participle
laṅghya m. n. laṅghyā f.

Future Passive Participle
laṅghanīya m. n. laṅghanīyā f.

Future Passive Participle
laṅghayitavya m. n. laṅghayitavyā f.

Indeclinable forms

Infinitive
laṅghayitum

Absolutive
laṅghayitvā

Absolutive
-laṅghya

Periphrastic Perfect
laṅghayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria