Declension table of ?laṅghyamāna

Deva

MasculineSingularDualPlural
Nominativelaṅghyamānaḥ laṅghyamānau laṅghyamānāḥ
Vocativelaṅghyamāna laṅghyamānau laṅghyamānāḥ
Accusativelaṅghyamānam laṅghyamānau laṅghyamānān
Instrumentallaṅghyamānena laṅghyamānābhyām laṅghyamānaiḥ laṅghyamānebhiḥ
Dativelaṅghyamānāya laṅghyamānābhyām laṅghyamānebhyaḥ
Ablativelaṅghyamānāt laṅghyamānābhyām laṅghyamānebhyaḥ
Genitivelaṅghyamānasya laṅghyamānayoḥ laṅghyamānānām
Locativelaṅghyamāne laṅghyamānayoḥ laṅghyamāneṣu

Compound laṅghyamāna -

Adverb -laṅghyamānam -laṅghyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria