Declension table of ?laṅghitavat

Deva

MasculineSingularDualPlural
Nominativelaṅghitavān laṅghitavantau laṅghitavantaḥ
Vocativelaṅghitavan laṅghitavantau laṅghitavantaḥ
Accusativelaṅghitavantam laṅghitavantau laṅghitavataḥ
Instrumentallaṅghitavatā laṅghitavadbhyām laṅghitavadbhiḥ
Dativelaṅghitavate laṅghitavadbhyām laṅghitavadbhyaḥ
Ablativelaṅghitavataḥ laṅghitavadbhyām laṅghitavadbhyaḥ
Genitivelaṅghitavataḥ laṅghitavatoḥ laṅghitavatām
Locativelaṅghitavati laṅghitavatoḥ laṅghitavatsu

Compound laṅghitavat -

Adverb -laṅghitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria