Declension table of ?laṅghat

Deva

NeuterSingularDualPlural
Nominativelaṅghat laṅghantī laṅghatī laṅghanti
Vocativelaṅghat laṅghantī laṅghatī laṅghanti
Accusativelaṅghat laṅghantī laṅghatī laṅghanti
Instrumentallaṅghatā laṅghadbhyām laṅghadbhiḥ
Dativelaṅghate laṅghadbhyām laṅghadbhyaḥ
Ablativelaṅghataḥ laṅghadbhyām laṅghadbhyaḥ
Genitivelaṅghataḥ laṅghatoḥ laṅghatām
Locativelaṅghati laṅghatoḥ laṅghatsu

Adverb -laṅghatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria