Declension table of ?lalaṅghvas

Deva

MasculineSingularDualPlural
Nominativelalaṅghvān lalaṅghvāṃsau lalaṅghvāṃsaḥ
Vocativelalaṅghvan lalaṅghvāṃsau lalaṅghvāṃsaḥ
Accusativelalaṅghvāṃsam lalaṅghvāṃsau lalaṅghuṣaḥ
Instrumentallalaṅghuṣā lalaṅghvadbhyām lalaṅghvadbhiḥ
Dativelalaṅghuṣe lalaṅghvadbhyām lalaṅghvadbhyaḥ
Ablativelalaṅghuṣaḥ lalaṅghvadbhyām lalaṅghvadbhyaḥ
Genitivelalaṅghuṣaḥ lalaṅghuṣoḥ lalaṅghuṣām
Locativelalaṅghuṣi lalaṅghuṣoḥ lalaṅghvatsu

Compound lalaṅghvat -

Adverb -lalaṅghvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria